Declension table of ?vaḍḍhitavatī

Deva

FeminineSingularDualPlural
Nominativevaḍḍhitavatī vaḍḍhitavatyau vaḍḍhitavatyaḥ
Vocativevaḍḍhitavati vaḍḍhitavatyau vaḍḍhitavatyaḥ
Accusativevaḍḍhitavatīm vaḍḍhitavatyau vaḍḍhitavatīḥ
Instrumentalvaḍḍhitavatyā vaḍḍhitavatībhyām vaḍḍhitavatībhiḥ
Dativevaḍḍhitavatyai vaḍḍhitavatībhyām vaḍḍhitavatībhyaḥ
Ablativevaḍḍhitavatyāḥ vaḍḍhitavatībhyām vaḍḍhitavatībhyaḥ
Genitivevaḍḍhitavatyāḥ vaḍḍhitavatyoḥ vaḍḍhitavatīnām
Locativevaḍḍhitavatyām vaḍḍhitavatyoḥ vaḍḍhitavatīṣu

Compound vaḍḍhitavati - vaḍḍhitavatī -

Adverb -vaḍḍhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria