Declension table of ?vavaḍḍhāna

Deva

NeuterSingularDualPlural
Nominativevavaḍḍhānam vavaḍḍhāne vavaḍḍhānāni
Vocativevavaḍḍhāna vavaḍḍhāne vavaḍḍhānāni
Accusativevavaḍḍhānam vavaḍḍhāne vavaḍḍhānāni
Instrumentalvavaḍḍhānena vavaḍḍhānābhyām vavaḍḍhānaiḥ
Dativevavaḍḍhānāya vavaḍḍhānābhyām vavaḍḍhānebhyaḥ
Ablativevavaḍḍhānāt vavaḍḍhānābhyām vavaḍḍhānebhyaḥ
Genitivevavaḍḍhānasya vavaḍḍhānayoḥ vavaḍḍhānānām
Locativevavaḍḍhāne vavaḍḍhānayoḥ vavaḍḍhāneṣu

Compound vavaḍḍhāna -

Adverb -vavaḍḍhānam -vavaḍḍhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria