Conjugation tables of ?ūy

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstūyāmi ūyāvaḥ ūyāmaḥ
Secondūyasi ūyathaḥ ūyatha
Thirdūyati ūyataḥ ūyanti


MiddleSingularDualPlural
Firstūye ūyāvahe ūyāmahe
Secondūyase ūyethe ūyadhve
Thirdūyate ūyete ūyante


PassiveSingularDualPlural
Firstūyye ūyyāvahe ūyyāmahe
Secondūyyase ūyyethe ūyyadhve
Thirdūyyate ūyyete ūyyante


Imperfect

ActiveSingularDualPlural
Firstauyam auyāva auyāma
Secondauyaḥ auyatam auyata
Thirdauyat auyatām auyan


MiddleSingularDualPlural
Firstauye auyāvahi auyāmahi
Secondauyathāḥ auyethām auyadhvam
Thirdauyata auyetām auyanta


PassiveSingularDualPlural
Firstauyye auyyāvahi auyyāmahi
Secondauyyathāḥ auyyethām auyyadhvam
Thirdauyyata auyyetām auyyanta


Optative

ActiveSingularDualPlural
Firstūyeyam ūyeva ūyema
Secondūyeḥ ūyetam ūyeta
Thirdūyet ūyetām ūyeyuḥ


MiddleSingularDualPlural
Firstūyeya ūyevahi ūyemahi
Secondūyethāḥ ūyeyāthām ūyedhvam
Thirdūyeta ūyeyātām ūyeran


PassiveSingularDualPlural
Firstūyyeya ūyyevahi ūyyemahi
Secondūyyethāḥ ūyyeyāthām ūyyedhvam
Thirdūyyeta ūyyeyātām ūyyeran


Imperative

ActiveSingularDualPlural
Firstūyāni ūyāva ūyāma
Secondūya ūyatam ūyata
Thirdūyatu ūyatām ūyantu


MiddleSingularDualPlural
Firstūyai ūyāvahai ūyāmahai
Secondūyasva ūyethām ūyadhvam
Thirdūyatām ūyetām ūyantām


PassiveSingularDualPlural
Firstūyyai ūyyāvahai ūyyāmahai
Secondūyyasva ūyyethām ūyyadhvam
Thirdūyyatām ūyyetām ūyyantām


Future

ActiveSingularDualPlural
Firstūyiṣyāmi ūyiṣyāvaḥ ūyiṣyāmaḥ
Secondūyiṣyasi ūyiṣyathaḥ ūyiṣyatha
Thirdūyiṣyati ūyiṣyataḥ ūyiṣyanti


MiddleSingularDualPlural
Firstūyiṣye ūyiṣyāvahe ūyiṣyāmahe
Secondūyiṣyase ūyiṣyethe ūyiṣyadhve
Thirdūyiṣyate ūyiṣyete ūyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstūyitāsmi ūyitāsvaḥ ūyitāsmaḥ
Secondūyitāsi ūyitāsthaḥ ūyitāstha
Thirdūyitā ūyitārau ūyitāraḥ


Perfect

ActiveSingularDualPlural
Firstūya ūyiva ūyima
Secondūyitha ūyathuḥ ūya
Thirdūya ūyatuḥ ūyuḥ


MiddleSingularDualPlural
Firstūye ūyivahe ūyimahe
Secondūyiṣe ūyāthe ūyidhve
Thirdūye ūyāte ūyire


Benedictive

ActiveSingularDualPlural
Firstūyyāsam ūyyāsva ūyyāsma
Secondūyyāḥ ūyyāstam ūyyāsta
Thirdūyyāt ūyyāstām ūyyāsuḥ

Participles

Past Passive Participle
ūyta m. n. ūytā f.

Past Active Participle
ūytavat m. n. ūytavatī f.

Present Active Participle
ūyat m. n. ūyantī f.

Present Middle Participle
ūyamāna m. n. ūyamānā f.

Present Passive Participle
ūyyamāna m. n. ūyyamānā f.

Future Active Participle
ūyiṣyat m. n. ūyiṣyantī f.

Future Middle Participle
ūyiṣyamāṇa m. n. ūyiṣyamāṇā f.

Future Passive Participle
ūyitavya m. n. ūyitavyā f.

Future Passive Participle
ūyya m. n. ūyyā f.

Future Passive Participle
ūyanīya m. n. ūyanīyā f.

Perfect Active Participle
ūyivas m. n. ūyuṣī f.

Perfect Middle Participle
ūyāna m. n. ūyānā f.

Indeclinable forms

Infinitive
ūyitum

Absolutive
ūytvā

Absolutive
-ūyya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria