Declension table of ?ūyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeūyiṣyamāṇaḥ ūyiṣyamāṇau ūyiṣyamāṇāḥ
Vocativeūyiṣyamāṇa ūyiṣyamāṇau ūyiṣyamāṇāḥ
Accusativeūyiṣyamāṇam ūyiṣyamāṇau ūyiṣyamāṇān
Instrumentalūyiṣyamāṇena ūyiṣyamāṇābhyām ūyiṣyamāṇaiḥ ūyiṣyamāṇebhiḥ
Dativeūyiṣyamāṇāya ūyiṣyamāṇābhyām ūyiṣyamāṇebhyaḥ
Ablativeūyiṣyamāṇāt ūyiṣyamāṇābhyām ūyiṣyamāṇebhyaḥ
Genitiveūyiṣyamāṇasya ūyiṣyamāṇayoḥ ūyiṣyamāṇānām
Locativeūyiṣyamāṇe ūyiṣyamāṇayoḥ ūyiṣyamāṇeṣu

Compound ūyiṣyamāṇa -

Adverb -ūyiṣyamāṇam -ūyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria