Declension table of ūytavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūytavatī | ūytavatyau | ūytavatyaḥ |
Vocative | ūytavati | ūytavatyau | ūytavatyaḥ |
Accusative | ūytavatīm | ūytavatyau | ūytavatīḥ |
Instrumental | ūytavatyā | ūytavatībhyām | ūytavatībhiḥ |
Dative | ūytavatyai | ūytavatībhyām | ūytavatībhyaḥ |
Ablative | ūytavatyāḥ | ūytavatībhyām | ūytavatībhyaḥ |
Genitive | ūytavatyāḥ | ūytavatyoḥ | ūytavatīnām |
Locative | ūytavatyām | ūytavatyoḥ | ūytavatīṣu |