Declension table of ūytavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūytavān | ūytavantau | ūytavantaḥ |
Vocative | ūytavan | ūytavantau | ūytavantaḥ |
Accusative | ūytavantam | ūytavantau | ūytavataḥ |
Instrumental | ūytavatā | ūytavadbhyām | ūytavadbhiḥ |
Dative | ūytavate | ūytavadbhyām | ūytavadbhyaḥ |
Ablative | ūytavataḥ | ūytavadbhyām | ūytavadbhyaḥ |
Genitive | ūytavataḥ | ūytavatoḥ | ūytavatām |
Locative | ūytavati | ūytavatoḥ | ūytavatsu |