Declension table of ūytavat

Deva

MasculineSingularDualPlural
Nominativeūytavān ūytavantau ūytavantaḥ
Vocativeūytavan ūytavantau ūytavantaḥ
Accusativeūytavantam ūytavantau ūytavataḥ
Instrumentalūytavatā ūytavadbhyām ūytavadbhiḥ
Dativeūytavate ūytavadbhyām ūytavadbhyaḥ
Ablativeūytavataḥ ūytavadbhyām ūytavadbhyaḥ
Genitiveūytavataḥ ūytavatoḥ ūytavatām
Locativeūytavati ūytavatoḥ ūytavatsu

Compound ūytavat -

Adverb -ūytavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria