Declension table of ūyitavyā

Deva

FeminineSingularDualPlural
Nominativeūyitavyā ūyitavye ūyitavyāḥ
Vocativeūyitavye ūyitavye ūyitavyāḥ
Accusativeūyitavyām ūyitavye ūyitavyāḥ
Instrumentalūyitavyayā ūyitavyābhyām ūyitavyābhiḥ
Dativeūyitavyāyai ūyitavyābhyām ūyitavyābhyaḥ
Ablativeūyitavyāyāḥ ūyitavyābhyām ūyitavyābhyaḥ
Genitiveūyitavyāyāḥ ūyitavyayoḥ ūyitavyānām
Locativeūyitavyāyām ūyitavyayoḥ ūyitavyāsu

Adverb -ūyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria