Declension table of ?ūyivas

Deva

MasculineSingularDualPlural
Nominativeūyivān ūyivāṃsau ūyivāṃsaḥ
Vocativeūyivan ūyivāṃsau ūyivāṃsaḥ
Accusativeūyivāṃsam ūyivāṃsau ūyuṣaḥ
Instrumentalūyuṣā ūyivadbhyām ūyivadbhiḥ
Dativeūyuṣe ūyivadbhyām ūyivadbhyaḥ
Ablativeūyuṣaḥ ūyivadbhyām ūyivadbhyaḥ
Genitiveūyuṣaḥ ūyuṣoḥ ūyuṣām
Locativeūyuṣi ūyuṣoḥ ūyivatsu

Compound ūyivat -

Adverb -ūyivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria