तिङन्तावली ?ऊय्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमऊयति ऊयतः ऊयन्ति
मध्यमऊयसि ऊयथः ऊयथ
उत्तमऊयामि ऊयावः ऊयामः


आत्मनेपदेएकद्विबहु
प्रथमऊयते ऊयेते ऊयन्ते
मध्यमऊयसे ऊयेथे ऊयध्वे
उत्तमऊये ऊयावहे ऊयामहे


कर्मणिएकद्विबहु
प्रथमऊय्यते ऊय्येते ऊय्यन्ते
मध्यमऊय्यसे ऊय्येथे ऊय्यध्वे
उत्तमऊय्ये ऊय्यावहे ऊय्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔयत् औयताम् औयन्
मध्यमऔयः औयतम् औयत
उत्तमऔयम् औयाव औयाम


आत्मनेपदेएकद्विबहु
प्रथमऔयत औयेताम् औयन्त
मध्यमऔयथाः औयेथाम् औयध्वम्
उत्तमऔये औयावहि औयामहि


कर्मणिएकद्विबहु
प्रथमऔय्यत औय्येताम् औय्यन्त
मध्यमऔय्यथाः औय्येथाम् औय्यध्वम्
उत्तमऔय्ये औय्यावहि औय्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमऊयेत् ऊयेताम् ऊयेयुः
मध्यमऊयेः ऊयेतम् ऊयेत
उत्तमऊयेयम् ऊयेव ऊयेम


आत्मनेपदेएकद्विबहु
प्रथमऊयेत ऊयेयाताम् ऊयेरन्
मध्यमऊयेथाः ऊयेयाथाम् ऊयेध्वम्
उत्तमऊयेय ऊयेवहि ऊयेमहि


कर्मणिएकद्विबहु
प्रथमऊय्येत ऊय्येयाताम् ऊय्येरन्
मध्यमऊय्येथाः ऊय्येयाथाम् ऊय्येध्वम्
उत्तमऊय्येय ऊय्येवहि ऊय्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमऊयतु ऊयताम् ऊयन्तु
मध्यमऊय ऊयतम् ऊयत
उत्तमऊयानि ऊयाव ऊयाम


आत्मनेपदेएकद्विबहु
प्रथमऊयताम् ऊयेताम् ऊयन्ताम्
मध्यमऊयस्व ऊयेथाम् ऊयध्वम्
उत्तमऊयै ऊयावहै ऊयामहै


कर्मणिएकद्विबहु
प्रथमऊय्यताम् ऊय्येताम् ऊय्यन्ताम्
मध्यमऊय्यस्व ऊय्येथाम् ऊय्यध्वम्
उत्तमऊय्यै ऊय्यावहै ऊय्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमऊयिष्यति ऊयिष्यतः ऊयिष्यन्ति
मध्यमऊयिष्यसि ऊयिष्यथः ऊयिष्यथ
उत्तमऊयिष्यामि ऊयिष्यावः ऊयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमऊयिष्यते ऊयिष्येते ऊयिष्यन्ते
मध्यमऊयिष्यसे ऊयिष्येथे ऊयिष्यध्वे
उत्तमऊयिष्ये ऊयिष्यावहे ऊयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमऊयिता ऊयितारौ ऊयितारः
मध्यमऊयितासि ऊयितास्थः ऊयितास्थ
उत्तमऊयितास्मि ऊयितास्वः ऊयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमऊय ऊयतुः ऊयुः
मध्यमऊयिथ ऊयथुः ऊय
उत्तमऊय ऊयिव ऊयिम


आत्मनेपदेएकद्विबहु
प्रथमऊये ऊयाते ऊयिरे
मध्यमऊयिषे ऊयाथे ऊयिध्वे
उत्तमऊये ऊयिवहे ऊयिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमऊय्यात् ऊय्यास्ताम् ऊय्यासुः
मध्यमऊय्याः ऊय्यास्तम् ऊय्यास्त
उत्तमऊय्यासम् ऊय्यास्व ऊय्यास्म

कृदन्त

क्त
ऊय्त m. n. ऊय्ता f.

क्तवतु
ऊय्तवत् m. n. ऊय्तवती f.

शतृ
ऊयत् m. n. ऊयन्ती f.

शानच्
ऊयमान m. n. ऊयमाना f.

शानच् कर्मणि
ऊय्यमान m. n. ऊय्यमाना f.

लुडादेश पर
ऊयिष्यत् m. n. ऊयिष्यन्ती f.

लुडादेश आत्म
ऊयिष्यमाण m. n. ऊयिष्यमाणा f.

तव्य
ऊयितव्य m. n. ऊयितव्या f.

यत्
ऊय्य m. n. ऊय्या f.

अनीयर्
ऊयनीय m. n. ऊयनीया f.

लिडादेश पर
ऊयिवस् m. n. ऊयुषी f.

लिडादेश आत्म
ऊयान m. n. ऊयाना f.

अव्यय

तुमुन्
ऊयितुम्

क्त्वा
ऊय्त्वा

ल्यप्
॰ऊय्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria