Declension table of ?ūyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeūyiṣyamāṇā ūyiṣyamāṇe ūyiṣyamāṇāḥ
Vocativeūyiṣyamāṇe ūyiṣyamāṇe ūyiṣyamāṇāḥ
Accusativeūyiṣyamāṇām ūyiṣyamāṇe ūyiṣyamāṇāḥ
Instrumentalūyiṣyamāṇayā ūyiṣyamāṇābhyām ūyiṣyamāṇābhiḥ
Dativeūyiṣyamāṇāyai ūyiṣyamāṇābhyām ūyiṣyamāṇābhyaḥ
Ablativeūyiṣyamāṇāyāḥ ūyiṣyamāṇābhyām ūyiṣyamāṇābhyaḥ
Genitiveūyiṣyamāṇāyāḥ ūyiṣyamāṇayoḥ ūyiṣyamāṇānām
Locativeūyiṣyamāṇāyām ūyiṣyamāṇayoḥ ūyiṣyamāṇāsu

Adverb -ūyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria