Declension table of ūyiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūyiṣyamāṇā | ūyiṣyamāṇe | ūyiṣyamāṇāḥ |
Vocative | ūyiṣyamāṇe | ūyiṣyamāṇe | ūyiṣyamāṇāḥ |
Accusative | ūyiṣyamāṇām | ūyiṣyamāṇe | ūyiṣyamāṇāḥ |
Instrumental | ūyiṣyamāṇayā | ūyiṣyamāṇābhyām | ūyiṣyamāṇābhiḥ |
Dative | ūyiṣyamāṇāyai | ūyiṣyamāṇābhyām | ūyiṣyamāṇābhyaḥ |
Ablative | ūyiṣyamāṇāyāḥ | ūyiṣyamāṇābhyām | ūyiṣyamāṇābhyaḥ |
Genitive | ūyiṣyamāṇāyāḥ | ūyiṣyamāṇayoḥ | ūyiṣyamāṇānām |
Locative | ūyiṣyamāṇāyām | ūyiṣyamāṇayoḥ | ūyiṣyamāṇāsu |