Declension table of ?ūyamāna

Deva

NeuterSingularDualPlural
Nominativeūyamānam ūyamāne ūyamānāni
Vocativeūyamāna ūyamāne ūyamānāni
Accusativeūyamānam ūyamāne ūyamānāni
Instrumentalūyamānena ūyamānābhyām ūyamānaiḥ
Dativeūyamānāya ūyamānābhyām ūyamānebhyaḥ
Ablativeūyamānāt ūyamānābhyām ūyamānebhyaḥ
Genitiveūyamānasya ūyamānayoḥ ūyamānānām
Locativeūyamāne ūyamānayoḥ ūyamāneṣu

Compound ūyamāna -

Adverb -ūyamānam -ūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria