Declension table of ?ūytā

Deva

FeminineSingularDualPlural
Nominativeūytā ūyte ūytāḥ
Vocativeūyte ūyte ūytāḥ
Accusativeūytām ūyte ūytāḥ
Instrumentalūytayā ūytābhyām ūytābhiḥ
Dativeūytāyai ūytābhyām ūytābhyaḥ
Ablativeūytāyāḥ ūytābhyām ūytābhyaḥ
Genitiveūytāyāḥ ūytayoḥ ūytānām
Locativeūytāyām ūytayoḥ ūytāsu

Adverb -ūytam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria