Declension table of ?ūyta

Deva

MasculineSingularDualPlural
Nominativeūytaḥ ūytau ūytāḥ
Vocativeūyta ūytau ūytāḥ
Accusativeūytam ūytau ūytān
Instrumentalūytena ūytābhyām ūytaiḥ ūytebhiḥ
Dativeūytāya ūytābhyām ūytebhyaḥ
Ablativeūytāt ūytābhyām ūytebhyaḥ
Genitiveūytasya ūytayoḥ ūytānām
Locativeūyte ūytayoḥ ūyteṣu

Compound ūyta -

Adverb -ūytam -ūytāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria