Declension table of ?ūyat

Deva

NeuterSingularDualPlural
Nominativeūyat ūyantī ūyatī ūyanti
Vocativeūyat ūyantī ūyatī ūyanti
Accusativeūyat ūyantī ūyatī ūyanti
Instrumentalūyatā ūyadbhyām ūyadbhiḥ
Dativeūyate ūyadbhyām ūyadbhyaḥ
Ablativeūyataḥ ūyadbhyām ūyadbhyaḥ
Genitiveūyataḥ ūyatoḥ ūyatām
Locativeūyati ūyatoḥ ūyatsu

Adverb -ūyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria