Declension table of ?ūyat

Deva

MasculineSingularDualPlural
Nominativeūyan ūyantau ūyantaḥ
Vocativeūyan ūyantau ūyantaḥ
Accusativeūyantam ūyantau ūyataḥ
Instrumentalūyatā ūyadbhyām ūyadbhiḥ
Dativeūyate ūyadbhyām ūyadbhyaḥ
Ablativeūyataḥ ūyadbhyām ūyadbhyaḥ
Genitiveūyataḥ ūyatoḥ ūyatām
Locativeūyati ūyatoḥ ūyatsu

Compound ūyat -

Adverb -ūyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria