Declension table of ?ūyuṣī

Deva

FeminineSingularDualPlural
Nominativeūyuṣī ūyuṣyau ūyuṣyaḥ
Vocativeūyuṣi ūyuṣyau ūyuṣyaḥ
Accusativeūyuṣīm ūyuṣyau ūyuṣīḥ
Instrumentalūyuṣyā ūyuṣībhyām ūyuṣībhiḥ
Dativeūyuṣyai ūyuṣībhyām ūyuṣībhyaḥ
Ablativeūyuṣyāḥ ūyuṣībhyām ūyuṣībhyaḥ
Genitiveūyuṣyāḥ ūyuṣyoḥ ūyuṣīṇām
Locativeūyuṣyām ūyuṣyoḥ ūyuṣīṣu

Compound ūyuṣi - ūyuṣī -

Adverb -ūyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria