Declension table of ūyivasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūyivat | ūyuṣī | ūyivāṃsi |
Vocative | ūyivat | ūyuṣī | ūyivāṃsi |
Accusative | ūyivat | ūyuṣī | ūyivāṃsi |
Instrumental | ūyuṣā | ūyivadbhyām | ūyivadbhiḥ |
Dative | ūyuṣe | ūyivadbhyām | ūyivadbhyaḥ |
Ablative | ūyuṣaḥ | ūyivadbhyām | ūyivadbhyaḥ |
Genitive | ūyuṣaḥ | ūyuṣoḥ | ūyuṣām |
Locative | ūyuṣi | ūyuṣoḥ | ūyivatsu |