Declension table of ?ūyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeūyiṣyamāṇam ūyiṣyamāṇe ūyiṣyamāṇāni
Vocativeūyiṣyamāṇa ūyiṣyamāṇe ūyiṣyamāṇāni
Accusativeūyiṣyamāṇam ūyiṣyamāṇe ūyiṣyamāṇāni
Instrumentalūyiṣyamāṇena ūyiṣyamāṇābhyām ūyiṣyamāṇaiḥ
Dativeūyiṣyamāṇāya ūyiṣyamāṇābhyām ūyiṣyamāṇebhyaḥ
Ablativeūyiṣyamāṇāt ūyiṣyamāṇābhyām ūyiṣyamāṇebhyaḥ
Genitiveūyiṣyamāṇasya ūyiṣyamāṇayoḥ ūyiṣyamāṇānām
Locativeūyiṣyamāṇe ūyiṣyamāṇayoḥ ūyiṣyamāṇeṣu

Compound ūyiṣyamāṇa -

Adverb -ūyiṣyamāṇam -ūyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria