Conjugation tables of ?uṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstoṭhāmi oṭhāvaḥ oṭhāmaḥ
Secondoṭhasi oṭhathaḥ oṭhatha
Thirdoṭhati oṭhataḥ oṭhanti


MiddleSingularDualPlural
Firstoṭhe oṭhāvahe oṭhāmahe
Secondoṭhase oṭhethe oṭhadhve
Thirdoṭhate oṭhete oṭhante


PassiveSingularDualPlural
Firstuṭhye uṭhyāvahe uṭhyāmahe
Seconduṭhyase uṭhyethe uṭhyadhve
Thirduṭhyate uṭhyete uṭhyante


Imperfect

ActiveSingularDualPlural
Firstauṭham auṭhāva auṭhāma
Secondauṭhaḥ auṭhatam auṭhata
Thirdauṭhat auṭhatām auṭhan


MiddleSingularDualPlural
Firstauṭhe auṭhāvahi auṭhāmahi
Secondauṭhathāḥ auṭhethām auṭhadhvam
Thirdauṭhata auṭhetām auṭhanta


PassiveSingularDualPlural
Firstauṭhye auṭhyāvahi auṭhyāmahi
Secondauṭhyathāḥ auṭhyethām auṭhyadhvam
Thirdauṭhyata auṭhyetām auṭhyanta


Optative

ActiveSingularDualPlural
Firstoṭheyam oṭheva oṭhema
Secondoṭheḥ oṭhetam oṭheta
Thirdoṭhet oṭhetām oṭheyuḥ


MiddleSingularDualPlural
Firstoṭheya oṭhevahi oṭhemahi
Secondoṭhethāḥ oṭheyāthām oṭhedhvam
Thirdoṭheta oṭheyātām oṭheran


PassiveSingularDualPlural
Firstuṭhyeya uṭhyevahi uṭhyemahi
Seconduṭhyethāḥ uṭhyeyāthām uṭhyedhvam
Thirduṭhyeta uṭhyeyātām uṭhyeran


Imperative

ActiveSingularDualPlural
Firstoṭhāni oṭhāva oṭhāma
Secondoṭha oṭhatam oṭhata
Thirdoṭhatu oṭhatām oṭhantu


MiddleSingularDualPlural
Firstoṭhai oṭhāvahai oṭhāmahai
Secondoṭhasva oṭhethām oṭhadhvam
Thirdoṭhatām oṭhetām oṭhantām


PassiveSingularDualPlural
Firstuṭhyai uṭhyāvahai uṭhyāmahai
Seconduṭhyasva uṭhyethām uṭhyadhvam
Thirduṭhyatām uṭhyetām uṭhyantām


Future

ActiveSingularDualPlural
Firstoṭhiṣyāmi oṭhiṣyāvaḥ oṭhiṣyāmaḥ
Secondoṭhiṣyasi oṭhiṣyathaḥ oṭhiṣyatha
Thirdoṭhiṣyati oṭhiṣyataḥ oṭhiṣyanti


MiddleSingularDualPlural
Firstoṭhiṣye oṭhiṣyāvahe oṭhiṣyāmahe
Secondoṭhiṣyase oṭhiṣyethe oṭhiṣyadhve
Thirdoṭhiṣyate oṭhiṣyete oṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstoṭhitāsmi oṭhitāsvaḥ oṭhitāsmaḥ
Secondoṭhitāsi oṭhitāsthaḥ oṭhitāstha
Thirdoṭhitā oṭhitārau oṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstuvoṭha ūṭhiva ūṭhima
Seconduvoṭhitha ūṭhathuḥ ūṭha
Thirduvoṭha ūṭhatuḥ ūṭhuḥ


MiddleSingularDualPlural
Firstūṭhe ūṭhivahe ūṭhimahe
Secondūṭhiṣe ūṭhāthe ūṭhidhve
Thirdūṭhe ūṭhāte ūṭhire


Benedictive

ActiveSingularDualPlural
Firstuṭhyāsam uṭhyāsva uṭhyāsma
Seconduṭhyāḥ uṭhyāstam uṭhyāsta
Thirduṭhyāt uṭhyāstām uṭhyāsuḥ

Participles

Past Passive Participle
uṭṭha m. n. uṭṭhā f.

Past Active Participle
uṭṭhavat m. n. uṭṭhavatī f.

Present Active Participle
oṭhat m. n. oṭhantī f.

Present Middle Participle
oṭhamāna m. n. oṭhamānā f.

Present Passive Participle
uṭhyamāna m. n. uṭhyamānā f.

Future Active Participle
oṭhiṣyat m. n. oṭhiṣyantī f.

Future Middle Participle
oṭhiṣyamāṇa m. n. oṭhiṣyamāṇā f.

Future Passive Participle
oṭhitavya m. n. oṭhitavyā f.

Future Passive Participle
oṭhya m. n. oṭhyā f.

Future Passive Participle
oṭhanīya m. n. oṭhanīyā f.

Perfect Active Participle
ūṭhivas m. n. ūṭhuṣī f.

Perfect Middle Participle
ūṭhāna m. n. ūṭhānā f.

Indeclinable forms

Infinitive
oṭhitum

Absolutive
uṭṭhvā

Absolutive
-uṭhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria