Declension table of ?uṭhyamāna

Deva

NeuterSingularDualPlural
Nominativeuṭhyamānam uṭhyamāne uṭhyamānāni
Vocativeuṭhyamāna uṭhyamāne uṭhyamānāni
Accusativeuṭhyamānam uṭhyamāne uṭhyamānāni
Instrumentaluṭhyamānena uṭhyamānābhyām uṭhyamānaiḥ
Dativeuṭhyamānāya uṭhyamānābhyām uṭhyamānebhyaḥ
Ablativeuṭhyamānāt uṭhyamānābhyām uṭhyamānebhyaḥ
Genitiveuṭhyamānasya uṭhyamānayoḥ uṭhyamānānām
Locativeuṭhyamāne uṭhyamānayoḥ uṭhyamāneṣu

Compound uṭhyamāna -

Adverb -uṭhyamānam -uṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria