Declension table of ?ūṭhāna

Deva

NeuterSingularDualPlural
Nominativeūṭhānam ūṭhāne ūṭhānāni
Vocativeūṭhāna ūṭhāne ūṭhānāni
Accusativeūṭhānam ūṭhāne ūṭhānāni
Instrumentalūṭhānena ūṭhānābhyām ūṭhānaiḥ
Dativeūṭhānāya ūṭhānābhyām ūṭhānebhyaḥ
Ablativeūṭhānāt ūṭhānābhyām ūṭhānebhyaḥ
Genitiveūṭhānasya ūṭhānayoḥ ūṭhānānām
Locativeūṭhāne ūṭhānayoḥ ūṭhāneṣu

Compound ūṭhāna -

Adverb -ūṭhānam -ūṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria