Declension table of ?oṭhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeoṭhiṣyamāṇā oṭhiṣyamāṇe oṭhiṣyamāṇāḥ
Vocativeoṭhiṣyamāṇe oṭhiṣyamāṇe oṭhiṣyamāṇāḥ
Accusativeoṭhiṣyamāṇām oṭhiṣyamāṇe oṭhiṣyamāṇāḥ
Instrumentaloṭhiṣyamāṇayā oṭhiṣyamāṇābhyām oṭhiṣyamāṇābhiḥ
Dativeoṭhiṣyamāṇāyai oṭhiṣyamāṇābhyām oṭhiṣyamāṇābhyaḥ
Ablativeoṭhiṣyamāṇāyāḥ oṭhiṣyamāṇābhyām oṭhiṣyamāṇābhyaḥ
Genitiveoṭhiṣyamāṇāyāḥ oṭhiṣyamāṇayoḥ oṭhiṣyamāṇānām
Locativeoṭhiṣyamāṇāyām oṭhiṣyamāṇayoḥ oṭhiṣyamāṇāsu

Adverb -oṭhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria