Declension table of ?uṭṭhavat

Deva

MasculineSingularDualPlural
Nominativeuṭṭhavān uṭṭhavantau uṭṭhavantaḥ
Vocativeuṭṭhavan uṭṭhavantau uṭṭhavantaḥ
Accusativeuṭṭhavantam uṭṭhavantau uṭṭhavataḥ
Instrumentaluṭṭhavatā uṭṭhavadbhyām uṭṭhavadbhiḥ
Dativeuṭṭhavate uṭṭhavadbhyām uṭṭhavadbhyaḥ
Ablativeuṭṭhavataḥ uṭṭhavadbhyām uṭṭhavadbhyaḥ
Genitiveuṭṭhavataḥ uṭṭhavatoḥ uṭṭhavatām
Locativeuṭṭhavati uṭṭhavatoḥ uṭṭhavatsu

Compound uṭṭhavat -

Adverb -uṭṭhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria