Declension table of ?ūṭhivas

Deva

MasculineSingularDualPlural
Nominativeūṭhivān ūṭhivāṃsau ūṭhivāṃsaḥ
Vocativeūṭhivan ūṭhivāṃsau ūṭhivāṃsaḥ
Accusativeūṭhivāṃsam ūṭhivāṃsau ūṭhuṣaḥ
Instrumentalūṭhuṣā ūṭhivadbhyām ūṭhivadbhiḥ
Dativeūṭhuṣe ūṭhivadbhyām ūṭhivadbhyaḥ
Ablativeūṭhuṣaḥ ūṭhivadbhyām ūṭhivadbhyaḥ
Genitiveūṭhuṣaḥ ūṭhuṣoḥ ūṭhuṣām
Locativeūṭhuṣi ūṭhuṣoḥ ūṭhivatsu

Compound ūṭhivat -

Adverb -ūṭhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria