Declension table of ?oṭhat

Deva

NeuterSingularDualPlural
Nominativeoṭhat oṭhantī oṭhatī oṭhanti
Vocativeoṭhat oṭhantī oṭhatī oṭhanti
Accusativeoṭhat oṭhantī oṭhatī oṭhanti
Instrumentaloṭhatā oṭhadbhyām oṭhadbhiḥ
Dativeoṭhate oṭhadbhyām oṭhadbhyaḥ
Ablativeoṭhataḥ oṭhadbhyām oṭhadbhyaḥ
Genitiveoṭhataḥ oṭhatoḥ oṭhatām
Locativeoṭhati oṭhatoḥ oṭhatsu

Adverb -oṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria