Declension table of ?oṭhat

Deva

MasculineSingularDualPlural
Nominativeoṭhan oṭhantau oṭhantaḥ
Vocativeoṭhan oṭhantau oṭhantaḥ
Accusativeoṭhantam oṭhantau oṭhataḥ
Instrumentaloṭhatā oṭhadbhyām oṭhadbhiḥ
Dativeoṭhate oṭhadbhyām oṭhadbhyaḥ
Ablativeoṭhataḥ oṭhadbhyām oṭhadbhyaḥ
Genitiveoṭhataḥ oṭhatoḥ oṭhatām
Locativeoṭhati oṭhatoḥ oṭhatsu

Compound oṭhat -

Adverb -oṭhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria