Declension table of ?oṭhiṣyat

Deva

NeuterSingularDualPlural
Nominativeoṭhiṣyat oṭhiṣyantī oṭhiṣyatī oṭhiṣyanti
Vocativeoṭhiṣyat oṭhiṣyantī oṭhiṣyatī oṭhiṣyanti
Accusativeoṭhiṣyat oṭhiṣyantī oṭhiṣyatī oṭhiṣyanti
Instrumentaloṭhiṣyatā oṭhiṣyadbhyām oṭhiṣyadbhiḥ
Dativeoṭhiṣyate oṭhiṣyadbhyām oṭhiṣyadbhyaḥ
Ablativeoṭhiṣyataḥ oṭhiṣyadbhyām oṭhiṣyadbhyaḥ
Genitiveoṭhiṣyataḥ oṭhiṣyatoḥ oṭhiṣyatām
Locativeoṭhiṣyati oṭhiṣyatoḥ oṭhiṣyatsu

Adverb -oṭhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria