Declension table of ?uṭṭha

Deva

NeuterSingularDualPlural
Nominativeuṭṭham uṭṭhe uṭṭhāni
Vocativeuṭṭha uṭṭhe uṭṭhāni
Accusativeuṭṭham uṭṭhe uṭṭhāni
Instrumentaluṭṭhena uṭṭhābhyām uṭṭhaiḥ
Dativeuṭṭhāya uṭṭhābhyām uṭṭhebhyaḥ
Ablativeuṭṭhāt uṭṭhābhyām uṭṭhebhyaḥ
Genitiveuṭṭhasya uṭṭhayoḥ uṭṭhānām
Locativeuṭṭhe uṭṭhayoḥ uṭṭheṣu

Compound uṭṭha -

Adverb -uṭṭham -uṭṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria