Declension table of ?oṭhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeoṭhiṣyantī oṭhiṣyantyau oṭhiṣyantyaḥ
Vocativeoṭhiṣyanti oṭhiṣyantyau oṭhiṣyantyaḥ
Accusativeoṭhiṣyantīm oṭhiṣyantyau oṭhiṣyantīḥ
Instrumentaloṭhiṣyantyā oṭhiṣyantībhyām oṭhiṣyantībhiḥ
Dativeoṭhiṣyantyai oṭhiṣyantībhyām oṭhiṣyantībhyaḥ
Ablativeoṭhiṣyantyāḥ oṭhiṣyantībhyām oṭhiṣyantībhyaḥ
Genitiveoṭhiṣyantyāḥ oṭhiṣyantyoḥ oṭhiṣyantīnām
Locativeoṭhiṣyantyām oṭhiṣyantyoḥ oṭhiṣyantīṣu

Compound oṭhiṣyanti - oṭhiṣyantī -

Adverb -oṭhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria