Declension table of ?oṭhanīya

Deva

MasculineSingularDualPlural
Nominativeoṭhanīyaḥ oṭhanīyau oṭhanīyāḥ
Vocativeoṭhanīya oṭhanīyau oṭhanīyāḥ
Accusativeoṭhanīyam oṭhanīyau oṭhanīyān
Instrumentaloṭhanīyena oṭhanīyābhyām oṭhanīyaiḥ oṭhanīyebhiḥ
Dativeoṭhanīyāya oṭhanīyābhyām oṭhanīyebhyaḥ
Ablativeoṭhanīyāt oṭhanīyābhyām oṭhanīyebhyaḥ
Genitiveoṭhanīyasya oṭhanīyayoḥ oṭhanīyānām
Locativeoṭhanīye oṭhanīyayoḥ oṭhanīyeṣu

Compound oṭhanīya -

Adverb -oṭhanīyam -oṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria