Declension table of ?uṭhyamānā

Deva

FeminineSingularDualPlural
Nominativeuṭhyamānā uṭhyamāne uṭhyamānāḥ
Vocativeuṭhyamāne uṭhyamāne uṭhyamānāḥ
Accusativeuṭhyamānām uṭhyamāne uṭhyamānāḥ
Instrumentaluṭhyamānayā uṭhyamānābhyām uṭhyamānābhiḥ
Dativeuṭhyamānāyai uṭhyamānābhyām uṭhyamānābhyaḥ
Ablativeuṭhyamānāyāḥ uṭhyamānābhyām uṭhyamānābhyaḥ
Genitiveuṭhyamānāyāḥ uṭhyamānayoḥ uṭhyamānānām
Locativeuṭhyamānāyām uṭhyamānayoḥ uṭhyamānāsu

Adverb -uṭhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria