Declension table of ?uṭṭha

Deva

MasculineSingularDualPlural
Nominativeuṭṭhaḥ uṭṭhau uṭṭhāḥ
Vocativeuṭṭha uṭṭhau uṭṭhāḥ
Accusativeuṭṭham uṭṭhau uṭṭhān
Instrumentaluṭṭhena uṭṭhābhyām uṭṭhaiḥ uṭṭhebhiḥ
Dativeuṭṭhāya uṭṭhābhyām uṭṭhebhyaḥ
Ablativeuṭṭhāt uṭṭhābhyām uṭṭhebhyaḥ
Genitiveuṭṭhasya uṭṭhayoḥ uṭṭhānām
Locativeuṭṭhe uṭṭhayoḥ uṭṭheṣu

Compound uṭṭha -

Adverb -uṭṭham -uṭṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria