तिङन्तावली ?उठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमओठति ओठतः ओठन्ति
मध्यमओठसि ओठथः ओठथ
उत्तमओठामि ओठावः ओठामः


आत्मनेपदेएकद्विबहु
प्रथमओठते ओठेते ओठन्ते
मध्यमओठसे ओठेथे ओठध्वे
उत्तमओठे ओठावहे ओठामहे


कर्मणिएकद्विबहु
प्रथमउठ्यते उठ्येते उठ्यन्ते
मध्यमउठ्यसे उठ्येथे उठ्यध्वे
उत्तमउठ्ये उठ्यावहे उठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔठत् औठताम् औठन्
मध्यमऔठः औठतम् औठत
उत्तमऔठम् औठाव औठाम


आत्मनेपदेएकद्विबहु
प्रथमऔठत औठेताम् औठन्त
मध्यमऔठथाः औठेथाम् औठध्वम्
उत्तमऔठे औठावहि औठामहि


कर्मणिएकद्विबहु
प्रथमऔठ्यत औठ्येताम् औठ्यन्त
मध्यमऔठ्यथाः औठ्येथाम् औठ्यध्वम्
उत्तमऔठ्ये औठ्यावहि औठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमओठेत् ओठेताम् ओठेयुः
मध्यमओठेः ओठेतम् ओठेत
उत्तमओठेयम् ओठेव ओठेम


आत्मनेपदेएकद्विबहु
प्रथमओठेत ओठेयाताम् ओठेरन्
मध्यमओठेथाः ओठेयाथाम् ओठेध्वम्
उत्तमओठेय ओठेवहि ओठेमहि


कर्मणिएकद्विबहु
प्रथमउठ्येत उठ्येयाताम् उठ्येरन्
मध्यमउठ्येथाः उठ्येयाथाम् उठ्येध्वम्
उत्तमउठ्येय उठ्येवहि उठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमओठतु ओठताम् ओठन्तु
मध्यमओठ ओठतम् ओठत
उत्तमओठानि ओठाव ओठाम


आत्मनेपदेएकद्विबहु
प्रथमओठताम् ओठेताम् ओठन्ताम्
मध्यमओठस्व ओठेथाम् ओठध्वम्
उत्तमओठै ओठावहै ओठामहै


कर्मणिएकद्विबहु
प्रथमउठ्यताम् उठ्येताम् उठ्यन्ताम्
मध्यमउठ्यस्व उठ्येथाम् उठ्यध्वम्
उत्तमउठ्यै उठ्यावहै उठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमओठिष्यति ओठिष्यतः ओठिष्यन्ति
मध्यमओठिष्यसि ओठिष्यथः ओठिष्यथ
उत्तमओठिष्यामि ओठिष्यावः ओठिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमओठिष्यते ओठिष्येते ओठिष्यन्ते
मध्यमओठिष्यसे ओठिष्येथे ओठिष्यध्वे
उत्तमओठिष्ये ओठिष्यावहे ओठिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमओठिता ओठितारौ ओठितारः
मध्यमओठितासि ओठितास्थः ओठितास्थ
उत्तमओठितास्मि ओठितास्वः ओठितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवोठ ऊठतुः ऊठुः
मध्यमउवोठिथ ऊठथुः ऊठ
उत्तमउवोठ ऊठिव ऊठिम


आत्मनेपदेएकद्विबहु
प्रथमऊठे ऊठाते ऊठिरे
मध्यमऊठिषे ऊठाथे ऊठिध्वे
उत्तमऊठे ऊठिवहे ऊठिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउठ्यात् उठ्यास्ताम् उठ्यासुः
मध्यमउठ्याः उठ्यास्तम् उठ्यास्त
उत्तमउठ्यासम् उठ्यास्व उठ्यास्म

कृदन्त

क्त
उट्ठ m. n. उट्ठा f.

क्तवतु
उट्ठवत् m. n. उट्ठवती f.

शतृ
ओठत् m. n. ओठन्ती f.

शानच्
ओठमान m. n. ओठमाना f.

शानच् कर्मणि
उठ्यमान m. n. उठ्यमाना f.

लुडादेश पर
ओठिष्यत् m. n. ओठिष्यन्ती f.

लुडादेश आत्म
ओठिष्यमाण m. n. ओठिष्यमाणा f.

तव्य
ओठितव्य m. n. ओठितव्या f.

यत्
ओठ्य m. n. ओठ्या f.

अनीयर्
ओठनीय m. n. ओठनीया f.

लिडादेश पर
ऊठिवस् m. n. ऊठुषी f.

लिडादेश आत्म
ऊठान m. n. ऊठाना f.

अव्यय

तुमुन्
ओठितुम्

क्त्वा
उट्ठ्वा

ल्यप्
॰उठ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria