Declension table of ?oṭhamāna

Deva

MasculineSingularDualPlural
Nominativeoṭhamānaḥ oṭhamānau oṭhamānāḥ
Vocativeoṭhamāna oṭhamānau oṭhamānāḥ
Accusativeoṭhamānam oṭhamānau oṭhamānān
Instrumentaloṭhamānena oṭhamānābhyām oṭhamānaiḥ oṭhamānebhiḥ
Dativeoṭhamānāya oṭhamānābhyām oṭhamānebhyaḥ
Ablativeoṭhamānāt oṭhamānābhyām oṭhamānebhyaḥ
Genitiveoṭhamānasya oṭhamānayoḥ oṭhamānānām
Locativeoṭhamāne oṭhamānayoḥ oṭhamāneṣu

Compound oṭhamāna -

Adverb -oṭhamānam -oṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria