Conjugation tables of ?tūl

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttūlāmi tūlāvaḥ tūlāmaḥ
Secondtūlasi tūlathaḥ tūlatha
Thirdtūlati tūlataḥ tūlanti


MiddleSingularDualPlural
Firsttūle tūlāvahe tūlāmahe
Secondtūlase tūlethe tūladhve
Thirdtūlate tūlete tūlante


PassiveSingularDualPlural
Firsttūlye tūlyāvahe tūlyāmahe
Secondtūlyase tūlyethe tūlyadhve
Thirdtūlyate tūlyete tūlyante


Imperfect

ActiveSingularDualPlural
Firstatūlam atūlāva atūlāma
Secondatūlaḥ atūlatam atūlata
Thirdatūlat atūlatām atūlan


MiddleSingularDualPlural
Firstatūle atūlāvahi atūlāmahi
Secondatūlathāḥ atūlethām atūladhvam
Thirdatūlata atūletām atūlanta


PassiveSingularDualPlural
Firstatūlye atūlyāvahi atūlyāmahi
Secondatūlyathāḥ atūlyethām atūlyadhvam
Thirdatūlyata atūlyetām atūlyanta


Optative

ActiveSingularDualPlural
Firsttūleyam tūleva tūlema
Secondtūleḥ tūletam tūleta
Thirdtūlet tūletām tūleyuḥ


MiddleSingularDualPlural
Firsttūleya tūlevahi tūlemahi
Secondtūlethāḥ tūleyāthām tūledhvam
Thirdtūleta tūleyātām tūleran


PassiveSingularDualPlural
Firsttūlyeya tūlyevahi tūlyemahi
Secondtūlyethāḥ tūlyeyāthām tūlyedhvam
Thirdtūlyeta tūlyeyātām tūlyeran


Imperative

ActiveSingularDualPlural
Firsttūlāni tūlāva tūlāma
Secondtūla tūlatam tūlata
Thirdtūlatu tūlatām tūlantu


MiddleSingularDualPlural
Firsttūlai tūlāvahai tūlāmahai
Secondtūlasva tūlethām tūladhvam
Thirdtūlatām tūletām tūlantām


PassiveSingularDualPlural
Firsttūlyai tūlyāvahai tūlyāmahai
Secondtūlyasva tūlyethām tūlyadhvam
Thirdtūlyatām tūlyetām tūlyantām


Future

ActiveSingularDualPlural
Firsttūliṣyāmi tūliṣyāvaḥ tūliṣyāmaḥ
Secondtūliṣyasi tūliṣyathaḥ tūliṣyatha
Thirdtūliṣyati tūliṣyataḥ tūliṣyanti


MiddleSingularDualPlural
Firsttūliṣye tūliṣyāvahe tūliṣyāmahe
Secondtūliṣyase tūliṣyethe tūliṣyadhve
Thirdtūliṣyate tūliṣyete tūliṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttūlitāsmi tūlitāsvaḥ tūlitāsmaḥ
Secondtūlitāsi tūlitāsthaḥ tūlitāstha
Thirdtūlitā tūlitārau tūlitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutūla tutūliva tutūlima
Secondtutūlitha tutūlathuḥ tutūla
Thirdtutūla tutūlatuḥ tutūluḥ


MiddleSingularDualPlural
Firsttutūle tutūlivahe tutūlimahe
Secondtutūliṣe tutūlāthe tutūlidhve
Thirdtutūle tutūlāte tutūlire


Benedictive

ActiveSingularDualPlural
Firsttūlyāsam tūlyāsva tūlyāsma
Secondtūlyāḥ tūlyāstam tūlyāsta
Thirdtūlyāt tūlyāstām tūlyāsuḥ

Participles

Past Passive Participle
tūlta m. n. tūltā f.

Past Active Participle
tūltavat m. n. tūltavatī f.

Present Active Participle
tūlat m. n. tūlantī f.

Present Middle Participle
tūlamāna m. n. tūlamānā f.

Present Passive Participle
tūlyamāna m. n. tūlyamānā f.

Future Active Participle
tūliṣyat m. n. tūliṣyantī f.

Future Middle Participle
tūliṣyamāṇa m. n. tūliṣyamāṇā f.

Future Passive Participle
tūlitavya m. n. tūlitavyā f.

Future Passive Participle
tūlya m. n. tūlyā f.

Future Passive Participle
tūlanīya m. n. tūlanīyā f.

Perfect Active Participle
tutūlvas m. n. tutūluṣī f.

Perfect Middle Participle
tutūlāna m. n. tutūlānā f.

Indeclinable forms

Infinitive
tūlitum

Absolutive
tūltvā

Absolutive
-tūlya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria