Declension table of ?tūlitavya

Deva

MasculineSingularDualPlural
Nominativetūlitavyaḥ tūlitavyau tūlitavyāḥ
Vocativetūlitavya tūlitavyau tūlitavyāḥ
Accusativetūlitavyam tūlitavyau tūlitavyān
Instrumentaltūlitavyena tūlitavyābhyām tūlitavyaiḥ tūlitavyebhiḥ
Dativetūlitavyāya tūlitavyābhyām tūlitavyebhyaḥ
Ablativetūlitavyāt tūlitavyābhyām tūlitavyebhyaḥ
Genitivetūlitavyasya tūlitavyayoḥ tūlitavyānām
Locativetūlitavye tūlitavyayoḥ tūlitavyeṣu

Compound tūlitavya -

Adverb -tūlitavyam -tūlitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria