Declension table of ?tūltavat

Deva

NeuterSingularDualPlural
Nominativetūltavat tūltavantī tūltavatī tūltavanti
Vocativetūltavat tūltavantī tūltavatī tūltavanti
Accusativetūltavat tūltavantī tūltavatī tūltavanti
Instrumentaltūltavatā tūltavadbhyām tūltavadbhiḥ
Dativetūltavate tūltavadbhyām tūltavadbhyaḥ
Ablativetūltavataḥ tūltavadbhyām tūltavadbhyaḥ
Genitivetūltavataḥ tūltavatoḥ tūltavatām
Locativetūltavati tūltavatoḥ tūltavatsu

Adverb -tūltavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria