Declension table of ?tutūlvas

Deva

MasculineSingularDualPlural
Nominativetutūlvān tutūlvāṃsau tutūlvāṃsaḥ
Vocativetutūlvan tutūlvāṃsau tutūlvāṃsaḥ
Accusativetutūlvāṃsam tutūlvāṃsau tutūluṣaḥ
Instrumentaltutūluṣā tutūlvadbhyām tutūlvadbhiḥ
Dativetutūluṣe tutūlvadbhyām tutūlvadbhyaḥ
Ablativetutūluṣaḥ tutūlvadbhyām tutūlvadbhyaḥ
Genitivetutūluṣaḥ tutūluṣoḥ tutūluṣām
Locativetutūluṣi tutūluṣoḥ tutūlvatsu

Compound tutūlvat -

Adverb -tutūlvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria