Declension table of ?tūlitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tūlitavyam | tūlitavye | tūlitavyāni |
Vocative | tūlitavya | tūlitavye | tūlitavyāni |
Accusative | tūlitavyam | tūlitavye | tūlitavyāni |
Instrumental | tūlitavyena | tūlitavyābhyām | tūlitavyaiḥ |
Dative | tūlitavyāya | tūlitavyābhyām | tūlitavyebhyaḥ |
Ablative | tūlitavyāt | tūlitavyābhyām | tūlitavyebhyaḥ |
Genitive | tūlitavyasya | tūlitavyayoḥ | tūlitavyānām |
Locative | tūlitavye | tūlitavyayoḥ | tūlitavyeṣu |