Declension table of ?tūlantī

Deva

FeminineSingularDualPlural
Nominativetūlantī tūlantyau tūlantyaḥ
Vocativetūlanti tūlantyau tūlantyaḥ
Accusativetūlantīm tūlantyau tūlantīḥ
Instrumentaltūlantyā tūlantībhyām tūlantībhiḥ
Dativetūlantyai tūlantībhyām tūlantībhyaḥ
Ablativetūlantyāḥ tūlantībhyām tūlantībhyaḥ
Genitivetūlantyāḥ tūlantyoḥ tūlantīnām
Locativetūlantyām tūlantyoḥ tūlantīṣu

Compound tūlanti - tūlantī -

Adverb -tūlanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria