Declension table of ?tūliṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tūliṣyamāṇam | tūliṣyamāṇe | tūliṣyamāṇāni |
Vocative | tūliṣyamāṇa | tūliṣyamāṇe | tūliṣyamāṇāni |
Accusative | tūliṣyamāṇam | tūliṣyamāṇe | tūliṣyamāṇāni |
Instrumental | tūliṣyamāṇena | tūliṣyamāṇābhyām | tūliṣyamāṇaiḥ |
Dative | tūliṣyamāṇāya | tūliṣyamāṇābhyām | tūliṣyamāṇebhyaḥ |
Ablative | tūliṣyamāṇāt | tūliṣyamāṇābhyām | tūliṣyamāṇebhyaḥ |
Genitive | tūliṣyamāṇasya | tūliṣyamāṇayoḥ | tūliṣyamāṇānām |
Locative | tūliṣyamāṇe | tūliṣyamāṇayoḥ | tūliṣyamāṇeṣu |