Declension table of ?tūliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetūliṣyamāṇam tūliṣyamāṇe tūliṣyamāṇāni
Vocativetūliṣyamāṇa tūliṣyamāṇe tūliṣyamāṇāni
Accusativetūliṣyamāṇam tūliṣyamāṇe tūliṣyamāṇāni
Instrumentaltūliṣyamāṇena tūliṣyamāṇābhyām tūliṣyamāṇaiḥ
Dativetūliṣyamāṇāya tūliṣyamāṇābhyām tūliṣyamāṇebhyaḥ
Ablativetūliṣyamāṇāt tūliṣyamāṇābhyām tūliṣyamāṇebhyaḥ
Genitivetūliṣyamāṇasya tūliṣyamāṇayoḥ tūliṣyamāṇānām
Locativetūliṣyamāṇe tūliṣyamāṇayoḥ tūliṣyamāṇeṣu

Compound tūliṣyamāṇa -

Adverb -tūliṣyamāṇam -tūliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria