तिङन्तावली ?तूल्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तूलति
तूलतः
तूलन्ति
मध्यम
तूलसि
तूलथः
तूलथ
उत्तम
तूलामि
तूलावः
तूलामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तूलते
तूलेते
तूलन्ते
मध्यम
तूलसे
तूलेथे
तूलध्वे
उत्तम
तूले
तूलावहे
तूलामहे
कर्मणि
एक
द्वि
बहु
प्रथम
तूल्यते
तूल्येते
तूल्यन्ते
मध्यम
तूल्यसे
तूल्येथे
तूल्यध्वे
उत्तम
तूल्ये
तूल्यावहे
तूल्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अतूलत्
अतूलताम्
अतूलन्
मध्यम
अतूलः
अतूलतम्
अतूलत
उत्तम
अतूलम्
अतूलाव
अतूलाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अतूलत
अतूलेताम्
अतूलन्त
मध्यम
अतूलथाः
अतूलेथाम्
अतूलध्वम्
उत्तम
अतूले
अतूलावहि
अतूलामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अतूल्यत
अतूल्येताम्
अतूल्यन्त
मध्यम
अतूल्यथाः
अतूल्येथाम्
अतूल्यध्वम्
उत्तम
अतूल्ये
अतूल्यावहि
अतूल्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तूलेत्
तूलेताम्
तूलेयुः
मध्यम
तूलेः
तूलेतम्
तूलेत
उत्तम
तूलेयम्
तूलेव
तूलेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तूलेत
तूलेयाताम्
तूलेरन्
मध्यम
तूलेथाः
तूलेयाथाम्
तूलेध्वम्
उत्तम
तूलेय
तूलेवहि
तूलेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
तूल्येत
तूल्येयाताम्
तूल्येरन्
मध्यम
तूल्येथाः
तूल्येयाथाम्
तूल्येध्वम्
उत्तम
तूल्येय
तूल्येवहि
तूल्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तूलतु
तूलताम्
तूलन्तु
मध्यम
तूल
तूलतम्
तूलत
उत्तम
तूलानि
तूलाव
तूलाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तूलताम्
तूलेताम्
तूलन्ताम्
मध्यम
तूलस्व
तूलेथाम्
तूलध्वम्
उत्तम
तूलै
तूलावहै
तूलामहै
कर्मणि
एक
द्वि
बहु
प्रथम
तूल्यताम्
तूल्येताम्
तूल्यन्ताम्
मध्यम
तूल्यस्व
तूल्येथाम्
तूल्यध्वम्
उत्तम
तूल्यै
तूल्यावहै
तूल्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तूलिष्यति
तूलिष्यतः
तूलिष्यन्ति
मध्यम
तूलिष्यसि
तूलिष्यथः
तूलिष्यथ
उत्तम
तूलिष्यामि
तूलिष्यावः
तूलिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तूलिष्यते
तूलिष्येते
तूलिष्यन्ते
मध्यम
तूलिष्यसे
तूलिष्येथे
तूलिष्यध्वे
उत्तम
तूलिष्ये
तूलिष्यावहे
तूलिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तूलिता
तूलितारौ
तूलितारः
मध्यम
तूलितासि
तूलितास्थः
तूलितास्थ
उत्तम
तूलितास्मि
तूलितास्वः
तूलितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुतूल
तुतूलतुः
तुतूलुः
मध्यम
तुतूलिथ
तुतूलथुः
तुतूल
उत्तम
तुतूल
तुतूलिव
तुतूलिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुतूले
तुतूलाते
तुतूलिरे
मध्यम
तुतूलिषे
तुतूलाथे
तुतूलिध्वे
उत्तम
तुतूले
तुतूलिवहे
तुतूलिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तूल्यात्
तूल्यास्ताम्
तूल्यासुः
मध्यम
तूल्याः
तूल्यास्तम्
तूल्यास्त
उत्तम
तूल्यासम्
तूल्यास्व
तूल्यास्म
कृदन्त
क्त
तूल्त
m.
n.
तूल्ता
f.
क्तवतु
तूल्तवत्
m.
n.
तूल्तवती
f.
शतृ
तूलत्
m.
n.
तूलन्ती
f.
शानच्
तूलमान
m.
n.
तूलमाना
f.
शानच् कर्मणि
तूल्यमान
m.
n.
तूल्यमाना
f.
लुडादेश पर
तूलिष्यत्
m.
n.
तूलिष्यन्ती
f.
लुडादेश आत्म
तूलिष्यमाण
m.
n.
तूलिष्यमाणा
f.
तव्य
तूलितव्य
m.
n.
तूलितव्या
f.
यत्
तूल्य
m.
n.
तूल्या
f.
अनीयर्
तूलनीय
m.
n.
तूलनीया
f.
लिडादेश पर
तुतूल्वस्
m.
n.
तुतूलुषी
f.
लिडादेश आत्म
तुतूलान
m.
n.
तुतूलाना
f.
अव्यय
तुमुन्
तूलितुम्
क्त्वा
तूल्त्वा
ल्यप्
॰तूल्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024