तिङन्तावली ?तूल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतूलति तूलतः तूलन्ति
मध्यमतूलसि तूलथः तूलथ
उत्तमतूलामि तूलावः तूलामः


आत्मनेपदेएकद्विबहु
प्रथमतूलते तूलेते तूलन्ते
मध्यमतूलसे तूलेथे तूलध्वे
उत्तमतूले तूलावहे तूलामहे


कर्मणिएकद्विबहु
प्रथमतूल्यते तूल्येते तूल्यन्ते
मध्यमतूल्यसे तूल्येथे तूल्यध्वे
उत्तमतूल्ये तूल्यावहे तूल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतूलत् अतूलताम् अतूलन्
मध्यमअतूलः अतूलतम् अतूलत
उत्तमअतूलम् अतूलाव अतूलाम


आत्मनेपदेएकद्विबहु
प्रथमअतूलत अतूलेताम् अतूलन्त
मध्यमअतूलथाः अतूलेथाम् अतूलध्वम्
उत्तमअतूले अतूलावहि अतूलामहि


कर्मणिएकद्विबहु
प्रथमअतूल्यत अतूल्येताम् अतूल्यन्त
मध्यमअतूल्यथाः अतूल्येथाम् अतूल्यध्वम्
उत्तमअतूल्ये अतूल्यावहि अतूल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतूलेत् तूलेताम् तूलेयुः
मध्यमतूलेः तूलेतम् तूलेत
उत्तमतूलेयम् तूलेव तूलेम


आत्मनेपदेएकद्विबहु
प्रथमतूलेत तूलेयाताम् तूलेरन्
मध्यमतूलेथाः तूलेयाथाम् तूलेध्वम्
उत्तमतूलेय तूलेवहि तूलेमहि


कर्मणिएकद्विबहु
प्रथमतूल्येत तूल्येयाताम् तूल्येरन्
मध्यमतूल्येथाः तूल्येयाथाम् तूल्येध्वम्
उत्तमतूल्येय तूल्येवहि तूल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतूलतु तूलताम् तूलन्तु
मध्यमतूल तूलतम् तूलत
उत्तमतूलानि तूलाव तूलाम


आत्मनेपदेएकद्विबहु
प्रथमतूलताम् तूलेताम् तूलन्ताम्
मध्यमतूलस्व तूलेथाम् तूलध्वम्
उत्तमतूलै तूलावहै तूलामहै


कर्मणिएकद्विबहु
प्रथमतूल्यताम् तूल्येताम् तूल्यन्ताम्
मध्यमतूल्यस्व तूल्येथाम् तूल्यध्वम्
उत्तमतूल्यै तूल्यावहै तूल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतूलिष्यति तूलिष्यतः तूलिष्यन्ति
मध्यमतूलिष्यसि तूलिष्यथः तूलिष्यथ
उत्तमतूलिष्यामि तूलिष्यावः तूलिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतूलिष्यते तूलिष्येते तूलिष्यन्ते
मध्यमतूलिष्यसे तूलिष्येथे तूलिष्यध्वे
उत्तमतूलिष्ये तूलिष्यावहे तूलिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतूलिता तूलितारौ तूलितारः
मध्यमतूलितासि तूलितास्थः तूलितास्थ
उत्तमतूलितास्मि तूलितास्वः तूलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतुतूल तुतूलतुः तुतूलुः
मध्यमतुतूलिथ तुतूलथुः तुतूल
उत्तमतुतूल तुतूलिव तुतूलिम


आत्मनेपदेएकद्विबहु
प्रथमतुतूले तुतूलाते तुतूलिरे
मध्यमतुतूलिषे तुतूलाथे तुतूलिध्वे
उत्तमतुतूले तुतूलिवहे तुतूलिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतूल्यात् तूल्यास्ताम् तूल्यासुः
मध्यमतूल्याः तूल्यास्तम् तूल्यास्त
उत्तमतूल्यासम् तूल्यास्व तूल्यास्म

कृदन्त

क्त
तूल्त m. n. तूल्ता f.

क्तवतु
तूल्तवत् m. n. तूल्तवती f.

शतृ
तूलत् m. n. तूलन्ती f.

शानच्
तूलमान m. n. तूलमाना f.

शानच् कर्मणि
तूल्यमान m. n. तूल्यमाना f.

लुडादेश पर
तूलिष्यत् m. n. तूलिष्यन्ती f.

लुडादेश आत्म
तूलिष्यमाण m. n. तूलिष्यमाणा f.

तव्य
तूलितव्य m. n. तूलितव्या f.

यत्
तूल्य m. n. तूल्या f.

अनीयर्
तूलनीय m. n. तूलनीया f.

लिडादेश पर
तुतूल्वस् m. n. तुतूलुषी f.

लिडादेश आत्म
तुतूलान m. n. तुतूलाना f.

अव्यय

तुमुन्
तूलितुम्

क्त्वा
तूल्त्वा

ल्यप्
॰तूल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria