Declension table of ?tūltavatī

Deva

FeminineSingularDualPlural
Nominativetūltavatī tūltavatyau tūltavatyaḥ
Vocativetūltavati tūltavatyau tūltavatyaḥ
Accusativetūltavatīm tūltavatyau tūltavatīḥ
Instrumentaltūltavatyā tūltavatībhyām tūltavatībhiḥ
Dativetūltavatyai tūltavatībhyām tūltavatībhyaḥ
Ablativetūltavatyāḥ tūltavatībhyām tūltavatībhyaḥ
Genitivetūltavatyāḥ tūltavatyoḥ tūltavatīnām
Locativetūltavatyām tūltavatyoḥ tūltavatīṣu

Compound tūltavati - tūltavatī -

Adverb -tūltavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria