Declension table of ?tūltavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tūltavatī | tūltavatyau | tūltavatyaḥ |
Vocative | tūltavati | tūltavatyau | tūltavatyaḥ |
Accusative | tūltavatīm | tūltavatyau | tūltavatīḥ |
Instrumental | tūltavatyā | tūltavatībhyām | tūltavatībhiḥ |
Dative | tūltavatyai | tūltavatībhyām | tūltavatībhyaḥ |
Ablative | tūltavatyāḥ | tūltavatībhyām | tūltavatībhyaḥ |
Genitive | tūltavatyāḥ | tūltavatyoḥ | tūltavatīnām |
Locative | tūltavatyām | tūltavatyoḥ | tūltavatīṣu |