Declension table of ?tūliṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tūliṣyat | tūliṣyantī tūliṣyatī | tūliṣyanti |
Vocative | tūliṣyat | tūliṣyantī tūliṣyatī | tūliṣyanti |
Accusative | tūliṣyat | tūliṣyantī tūliṣyatī | tūliṣyanti |
Instrumental | tūliṣyatā | tūliṣyadbhyām | tūliṣyadbhiḥ |
Dative | tūliṣyate | tūliṣyadbhyām | tūliṣyadbhyaḥ |
Ablative | tūliṣyataḥ | tūliṣyadbhyām | tūliṣyadbhyaḥ |
Genitive | tūliṣyataḥ | tūliṣyatoḥ | tūliṣyatām |
Locative | tūliṣyati | tūliṣyatoḥ | tūliṣyatsu |