Declension table of ?tūlyamāna

Deva

MasculineSingularDualPlural
Nominativetūlyamānaḥ tūlyamānau tūlyamānāḥ
Vocativetūlyamāna tūlyamānau tūlyamānāḥ
Accusativetūlyamānam tūlyamānau tūlyamānān
Instrumentaltūlyamānena tūlyamānābhyām tūlyamānaiḥ tūlyamānebhiḥ
Dativetūlyamānāya tūlyamānābhyām tūlyamānebhyaḥ
Ablativetūlyamānāt tūlyamānābhyām tūlyamānebhyaḥ
Genitivetūlyamānasya tūlyamānayoḥ tūlyamānānām
Locativetūlyamāne tūlyamānayoḥ tūlyamāneṣu

Compound tūlyamāna -

Adverb -tūlyamānam -tūlyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria