Declension table of ?tūliṣyantī

Deva

FeminineSingularDualPlural
Nominativetūliṣyantī tūliṣyantyau tūliṣyantyaḥ
Vocativetūliṣyanti tūliṣyantyau tūliṣyantyaḥ
Accusativetūliṣyantīm tūliṣyantyau tūliṣyantīḥ
Instrumentaltūliṣyantyā tūliṣyantībhyām tūliṣyantībhiḥ
Dativetūliṣyantyai tūliṣyantībhyām tūliṣyantībhyaḥ
Ablativetūliṣyantyāḥ tūliṣyantībhyām tūliṣyantībhyaḥ
Genitivetūliṣyantyāḥ tūliṣyantyoḥ tūliṣyantīnām
Locativetūliṣyantyām tūliṣyantyoḥ tūliṣyantīṣu

Compound tūliṣyanti - tūliṣyantī -

Adverb -tūliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria