Declension table of ?tūlta

Deva

NeuterSingularDualPlural
Nominativetūltam tūlte tūltāni
Vocativetūlta tūlte tūltāni
Accusativetūltam tūlte tūltāni
Instrumentaltūltena tūltābhyām tūltaiḥ
Dativetūltāya tūltābhyām tūltebhyaḥ
Ablativetūltāt tūltābhyām tūltebhyaḥ
Genitivetūltasya tūltayoḥ tūltānām
Locativetūlte tūltayoḥ tūlteṣu

Compound tūlta -

Adverb -tūltam -tūltāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria