Declension table of ?tūliṣyat

Deva

MasculineSingularDualPlural
Nominativetūliṣyan tūliṣyantau tūliṣyantaḥ
Vocativetūliṣyan tūliṣyantau tūliṣyantaḥ
Accusativetūliṣyantam tūliṣyantau tūliṣyataḥ
Instrumentaltūliṣyatā tūliṣyadbhyām tūliṣyadbhiḥ
Dativetūliṣyate tūliṣyadbhyām tūliṣyadbhyaḥ
Ablativetūliṣyataḥ tūliṣyadbhyām tūliṣyadbhyaḥ
Genitivetūliṣyataḥ tūliṣyatoḥ tūliṣyatām
Locativetūliṣyati tūliṣyatoḥ tūliṣyatsu

Compound tūliṣyat -

Adverb -tūliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria