Declension table of ?tūliṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tūliṣyamāṇaḥ | tūliṣyamāṇau | tūliṣyamāṇāḥ |
Vocative | tūliṣyamāṇa | tūliṣyamāṇau | tūliṣyamāṇāḥ |
Accusative | tūliṣyamāṇam | tūliṣyamāṇau | tūliṣyamāṇān |
Instrumental | tūliṣyamāṇena | tūliṣyamāṇābhyām | tūliṣyamāṇaiḥ tūliṣyamāṇebhiḥ |
Dative | tūliṣyamāṇāya | tūliṣyamāṇābhyām | tūliṣyamāṇebhyaḥ |
Ablative | tūliṣyamāṇāt | tūliṣyamāṇābhyām | tūliṣyamāṇebhyaḥ |
Genitive | tūliṣyamāṇasya | tūliṣyamāṇayoḥ | tūliṣyamāṇānām |
Locative | tūliṣyamāṇe | tūliṣyamāṇayoḥ | tūliṣyamāṇeṣu |