Declension table of ?tūliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetūliṣyamāṇaḥ tūliṣyamāṇau tūliṣyamāṇāḥ
Vocativetūliṣyamāṇa tūliṣyamāṇau tūliṣyamāṇāḥ
Accusativetūliṣyamāṇam tūliṣyamāṇau tūliṣyamāṇān
Instrumentaltūliṣyamāṇena tūliṣyamāṇābhyām tūliṣyamāṇaiḥ tūliṣyamāṇebhiḥ
Dativetūliṣyamāṇāya tūliṣyamāṇābhyām tūliṣyamāṇebhyaḥ
Ablativetūliṣyamāṇāt tūliṣyamāṇābhyām tūliṣyamāṇebhyaḥ
Genitivetūliṣyamāṇasya tūliṣyamāṇayoḥ tūliṣyamāṇānām
Locativetūliṣyamāṇe tūliṣyamāṇayoḥ tūliṣyamāṇeṣu

Compound tūliṣyamāṇa -

Adverb -tūliṣyamāṇam -tūliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria