Declension table of ?tūlyamāna

Deva

NeuterSingularDualPlural
Nominativetūlyamānam tūlyamāne tūlyamānāni
Vocativetūlyamāna tūlyamāne tūlyamānāni
Accusativetūlyamānam tūlyamāne tūlyamānāni
Instrumentaltūlyamānena tūlyamānābhyām tūlyamānaiḥ
Dativetūlyamānāya tūlyamānābhyām tūlyamānebhyaḥ
Ablativetūlyamānāt tūlyamānābhyām tūlyamānebhyaḥ
Genitivetūlyamānasya tūlyamānayoḥ tūlyamānānām
Locativetūlyamāne tūlyamānayoḥ tūlyamāneṣu

Compound tūlyamāna -

Adverb -tūlyamānam -tūlyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria